Declension table of ?pañcamāṣikā

Deva

FeminineSingularDualPlural
Nominativepañcamāṣikā pañcamāṣike pañcamāṣikāḥ
Vocativepañcamāṣike pañcamāṣike pañcamāṣikāḥ
Accusativepañcamāṣikām pañcamāṣike pañcamāṣikāḥ
Instrumentalpañcamāṣikayā pañcamāṣikābhyām pañcamāṣikābhiḥ
Dativepañcamāṣikāyai pañcamāṣikābhyām pañcamāṣikābhyaḥ
Ablativepañcamāṣikāyāḥ pañcamāṣikābhyām pañcamāṣikābhyaḥ
Genitivepañcamāṣikāyāḥ pañcamāṣikayoḥ pañcamāṣikāṇām
Locativepañcamāṣikāyām pañcamāṣikayoḥ pañcamāṣikāsu

Adverb -pañcamāṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria