Declension table of ?pañcamāṣika

Deva

NeuterSingularDualPlural
Nominativepañcamāṣikam pañcamāṣike pañcamāṣikāṇi
Vocativepañcamāṣika pañcamāṣike pañcamāṣikāṇi
Accusativepañcamāṣikam pañcamāṣike pañcamāṣikāṇi
Instrumentalpañcamāṣikeṇa pañcamāṣikābhyām pañcamāṣikaiḥ
Dativepañcamāṣikāya pañcamāṣikābhyām pañcamāṣikebhyaḥ
Ablativepañcamāṣikāt pañcamāṣikābhyām pañcamāṣikebhyaḥ
Genitivepañcamāṣikasya pañcamāṣikayoḥ pañcamāṣikāṇām
Locativepañcamāṣike pañcamāṣikayoḥ pañcamāṣikeṣu

Compound pañcamāṣika -

Adverb -pañcamāṣikam -pañcamāṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria