Declension table of ?pañcamāṣakā

Deva

FeminineSingularDualPlural
Nominativepañcamāṣakā pañcamāṣake pañcamāṣakāḥ
Vocativepañcamāṣake pañcamāṣake pañcamāṣakāḥ
Accusativepañcamāṣakām pañcamāṣake pañcamāṣakāḥ
Instrumentalpañcamāṣakayā pañcamāṣakābhyām pañcamāṣakābhiḥ
Dativepañcamāṣakāyai pañcamāṣakābhyām pañcamāṣakābhyaḥ
Ablativepañcamāṣakāyāḥ pañcamāṣakābhyām pañcamāṣakābhyaḥ
Genitivepañcamāṣakāyāḥ pañcamāṣakayoḥ pañcamāṣakāṇām
Locativepañcamāṣakāyām pañcamāṣakayoḥ pañcamāṣakāsu

Adverb -pañcamāṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria