Declension table of pañcama

Deva

NeuterSingularDualPlural
Nominativepañcamam pañcame pañcamāni
Vocativepañcama pañcame pañcamāni
Accusativepañcamam pañcame pañcamāni
Instrumentalpañcamena pañcamābhyām pañcamaiḥ
Dativepañcamāya pañcamābhyām pañcamebhyaḥ
Ablativepañcamāt pañcamābhyām pañcamebhyaḥ
Genitivepañcamasya pañcamayoḥ pañcamānām
Locativepañcame pañcamayoḥ pañcameṣu

Compound pañcama -

Adverb -pañcamam -pañcamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria