Declension table of pañcama

Deva

MasculineSingularDualPlural
Nominativepañcamaḥ pañcamau pañcamāḥ
Vocativepañcama pañcamau pañcamāḥ
Accusativepañcamam pañcamau pañcamān
Instrumentalpañcamena pañcamābhyām pañcamaiḥ pañcamebhiḥ
Dativepañcamāya pañcamābhyām pañcamebhyaḥ
Ablativepañcamāt pañcamābhyām pañcamebhyaḥ
Genitivepañcamasya pañcamayoḥ pañcamānām
Locativepañcame pañcamayoḥ pañcameṣu

Compound pañcama -

Adverb -pañcamam -pañcamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria