Declension table of ?pañcalakṣaṇyanugama

Deva

MasculineSingularDualPlural
Nominativepañcalakṣaṇyanugamaḥ pañcalakṣaṇyanugamau pañcalakṣaṇyanugamāḥ
Vocativepañcalakṣaṇyanugama pañcalakṣaṇyanugamau pañcalakṣaṇyanugamāḥ
Accusativepañcalakṣaṇyanugamam pañcalakṣaṇyanugamau pañcalakṣaṇyanugamān
Instrumentalpañcalakṣaṇyanugamena pañcalakṣaṇyanugamābhyām pañcalakṣaṇyanugamaiḥ pañcalakṣaṇyanugamebhiḥ
Dativepañcalakṣaṇyanugamāya pañcalakṣaṇyanugamābhyām pañcalakṣaṇyanugamebhyaḥ
Ablativepañcalakṣaṇyanugamāt pañcalakṣaṇyanugamābhyām pañcalakṣaṇyanugamebhyaḥ
Genitivepañcalakṣaṇyanugamasya pañcalakṣaṇyanugamayoḥ pañcalakṣaṇyanugamānām
Locativepañcalakṣaṇyanugame pañcalakṣaṇyanugamayoḥ pañcalakṣaṇyanugameṣu

Compound pañcalakṣaṇyanugama -

Adverb -pañcalakṣaṇyanugamam -pañcalakṣaṇyanugamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria