Declension table of ?pañcalakṣaṇīprakāśa

Deva

MasculineSingularDualPlural
Nominativepañcalakṣaṇīprakāśaḥ pañcalakṣaṇīprakāśau pañcalakṣaṇīprakāśāḥ
Vocativepañcalakṣaṇīprakāśa pañcalakṣaṇīprakāśau pañcalakṣaṇīprakāśāḥ
Accusativepañcalakṣaṇīprakāśam pañcalakṣaṇīprakāśau pañcalakṣaṇīprakāśān
Instrumentalpañcalakṣaṇīprakāśena pañcalakṣaṇīprakāśābhyām pañcalakṣaṇīprakāśaiḥ pañcalakṣaṇīprakāśebhiḥ
Dativepañcalakṣaṇīprakāśāya pañcalakṣaṇīprakāśābhyām pañcalakṣaṇīprakāśebhyaḥ
Ablativepañcalakṣaṇīprakāśāt pañcalakṣaṇīprakāśābhyām pañcalakṣaṇīprakāśebhyaḥ
Genitivepañcalakṣaṇīprakāśasya pañcalakṣaṇīprakāśayoḥ pañcalakṣaṇīprakāśānām
Locativepañcalakṣaṇīprakāśe pañcalakṣaṇīprakāśayoḥ pañcalakṣaṇīprakāśeṣu

Compound pañcalakṣaṇīprakāśa -

Adverb -pañcalakṣaṇīprakāśam -pañcalakṣaṇīprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria