Declension table of ?pañcalakṣaṇīkroḍa

Deva

MasculineSingularDualPlural
Nominativepañcalakṣaṇīkroḍaḥ pañcalakṣaṇīkroḍau pañcalakṣaṇīkroḍāḥ
Vocativepañcalakṣaṇīkroḍa pañcalakṣaṇīkroḍau pañcalakṣaṇīkroḍāḥ
Accusativepañcalakṣaṇīkroḍam pañcalakṣaṇīkroḍau pañcalakṣaṇīkroḍān
Instrumentalpañcalakṣaṇīkroḍena pañcalakṣaṇīkroḍābhyām pañcalakṣaṇīkroḍaiḥ pañcalakṣaṇīkroḍebhiḥ
Dativepañcalakṣaṇīkroḍāya pañcalakṣaṇīkroḍābhyām pañcalakṣaṇīkroḍebhyaḥ
Ablativepañcalakṣaṇīkroḍāt pañcalakṣaṇīkroḍābhyām pañcalakṣaṇīkroḍebhyaḥ
Genitivepañcalakṣaṇīkroḍasya pañcalakṣaṇīkroḍayoḥ pañcalakṣaṇīkroḍānām
Locativepañcalakṣaṇīkroḍe pañcalakṣaṇīkroḍayoḥ pañcalakṣaṇīkroḍeṣu

Compound pañcalakṣaṇīkroḍa -

Adverb -pañcalakṣaṇīkroḍam -pañcalakṣaṇīkroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria