Declension table of ?pañcalakṣaṇīṭīkā

Deva

FeminineSingularDualPlural
Nominativepañcalakṣaṇīṭīkā pañcalakṣaṇīṭīke pañcalakṣaṇīṭīkāḥ
Vocativepañcalakṣaṇīṭīke pañcalakṣaṇīṭīke pañcalakṣaṇīṭīkāḥ
Accusativepañcalakṣaṇīṭīkām pañcalakṣaṇīṭīke pañcalakṣaṇīṭīkāḥ
Instrumentalpañcalakṣaṇīṭīkayā pañcalakṣaṇīṭīkābhyām pañcalakṣaṇīṭīkābhiḥ
Dativepañcalakṣaṇīṭīkāyai pañcalakṣaṇīṭīkābhyām pañcalakṣaṇīṭīkābhyaḥ
Ablativepañcalakṣaṇīṭīkāyāḥ pañcalakṣaṇīṭīkābhyām pañcalakṣaṇīṭīkābhyaḥ
Genitivepañcalakṣaṇīṭīkāyāḥ pañcalakṣaṇīṭīkayoḥ pañcalakṣaṇīṭīkānām
Locativepañcalakṣaṇīṭīkāyām pañcalakṣaṇīṭīkayoḥ pañcalakṣaṇīṭīkāsu

Adverb -pañcalakṣaṇīṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria