Declension table of pañcalakṣaṇī

Deva

FeminineSingularDualPlural
Nominativepañcalakṣaṇī pañcalakṣaṇyau pañcalakṣaṇyaḥ
Vocativepañcalakṣaṇi pañcalakṣaṇyau pañcalakṣaṇyaḥ
Accusativepañcalakṣaṇīm pañcalakṣaṇyau pañcalakṣaṇīḥ
Instrumentalpañcalakṣaṇyā pañcalakṣaṇībhyām pañcalakṣaṇībhiḥ
Dativepañcalakṣaṇyai pañcalakṣaṇībhyām pañcalakṣaṇībhyaḥ
Ablativepañcalakṣaṇyāḥ pañcalakṣaṇībhyām pañcalakṣaṇībhyaḥ
Genitivepañcalakṣaṇyāḥ pañcalakṣaṇyoḥ pañcalakṣaṇīnām
Locativepañcalakṣaṇyām pañcalakṣaṇyoḥ pañcalakṣaṇīṣu

Compound pañcalakṣaṇi - pañcalakṣaṇī -

Adverb -pañcalakṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria