Declension table of ?pañcalakṣaṇavidhi

Deva

MasculineSingularDualPlural
Nominativepañcalakṣaṇavidhiḥ pañcalakṣaṇavidhī pañcalakṣaṇavidhayaḥ
Vocativepañcalakṣaṇavidhe pañcalakṣaṇavidhī pañcalakṣaṇavidhayaḥ
Accusativepañcalakṣaṇavidhim pañcalakṣaṇavidhī pañcalakṣaṇavidhīn
Instrumentalpañcalakṣaṇavidhinā pañcalakṣaṇavidhibhyām pañcalakṣaṇavidhibhiḥ
Dativepañcalakṣaṇavidhaye pañcalakṣaṇavidhibhyām pañcalakṣaṇavidhibhyaḥ
Ablativepañcalakṣaṇavidheḥ pañcalakṣaṇavidhibhyām pañcalakṣaṇavidhibhyaḥ
Genitivepañcalakṣaṇavidheḥ pañcalakṣaṇavidhyoḥ pañcalakṣaṇavidhīnām
Locativepañcalakṣaṇavidhau pañcalakṣaṇavidhyoḥ pañcalakṣaṇavidhiṣu

Compound pañcalakṣaṇavidhi -

Adverb -pañcalakṣaṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria