Declension table of pañcalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepañcalakṣaṇam pañcalakṣaṇe pañcalakṣaṇāni
Vocativepañcalakṣaṇa pañcalakṣaṇe pañcalakṣaṇāni
Accusativepañcalakṣaṇam pañcalakṣaṇe pañcalakṣaṇāni
Instrumentalpañcalakṣaṇena pañcalakṣaṇābhyām pañcalakṣaṇaiḥ
Dativepañcalakṣaṇāya pañcalakṣaṇābhyām pañcalakṣaṇebhyaḥ
Ablativepañcalakṣaṇāt pañcalakṣaṇābhyām pañcalakṣaṇebhyaḥ
Genitivepañcalakṣaṇasya pañcalakṣaṇayoḥ pañcalakṣaṇānām
Locativepañcalakṣaṇe pañcalakṣaṇayoḥ pañcalakṣaṇeṣu

Compound pañcalakṣaṇa -

Adverb -pañcalakṣaṇam -pañcalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria