Declension table of ?pañcalāṅgaladānavidhi

Deva

MasculineSingularDualPlural
Nominativepañcalāṅgaladānavidhiḥ pañcalāṅgaladānavidhī pañcalāṅgaladānavidhayaḥ
Vocativepañcalāṅgaladānavidhe pañcalāṅgaladānavidhī pañcalāṅgaladānavidhayaḥ
Accusativepañcalāṅgaladānavidhim pañcalāṅgaladānavidhī pañcalāṅgaladānavidhīn
Instrumentalpañcalāṅgaladānavidhinā pañcalāṅgaladānavidhibhyām pañcalāṅgaladānavidhibhiḥ
Dativepañcalāṅgaladānavidhaye pañcalāṅgaladānavidhibhyām pañcalāṅgaladānavidhibhyaḥ
Ablativepañcalāṅgaladānavidheḥ pañcalāṅgaladānavidhibhyām pañcalāṅgaladānavidhibhyaḥ
Genitivepañcalāṅgaladānavidheḥ pañcalāṅgaladānavidhyoḥ pañcalāṅgaladānavidhīnām
Locativepañcalāṅgaladānavidhau pañcalāṅgaladānavidhyoḥ pañcalāṅgaladānavidhiṣu

Compound pañcalāṅgaladānavidhi -

Adverb -pañcalāṅgaladānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria