Declension table of ?pañcakrośamāhātmya

Deva

NeuterSingularDualPlural
Nominativepañcakrośamāhātmyam pañcakrośamāhātmye pañcakrośamāhātmyāni
Vocativepañcakrośamāhātmya pañcakrośamāhātmye pañcakrośamāhātmyāni
Accusativepañcakrośamāhātmyam pañcakrośamāhātmye pañcakrośamāhātmyāni
Instrumentalpañcakrośamāhātmyena pañcakrośamāhātmyābhyām pañcakrośamāhātmyaiḥ
Dativepañcakrośamāhātmyāya pañcakrośamāhātmyābhyām pañcakrośamāhātmyebhyaḥ
Ablativepañcakrośamāhātmyāt pañcakrośamāhātmyābhyām pañcakrośamāhātmyebhyaḥ
Genitivepañcakrośamāhātmyasya pañcakrośamāhātmyayoḥ pañcakrośamāhātmyānām
Locativepañcakrośamāhātmye pañcakrośamāhātmyayoḥ pañcakrośamāhātmyeṣu

Compound pañcakrośamāhātmya -

Adverb -pañcakrośamāhātmyam -pañcakrośamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria