Declension table of ?pañcakroṣṭrī

Deva

FeminineSingularDualPlural
Nominativepañcakroṣṭrī pañcakroṣṭryau pañcakroṣṭryaḥ
Vocativepañcakroṣṭri pañcakroṣṭryau pañcakroṣṭryaḥ
Accusativepañcakroṣṭrīm pañcakroṣṭryau pañcakroṣṭrīḥ
Instrumentalpañcakroṣṭryā pañcakroṣṭrībhyām pañcakroṣṭrībhiḥ
Dativepañcakroṣṭryai pañcakroṣṭrībhyām pañcakroṣṭrībhyaḥ
Ablativepañcakroṣṭryāḥ pañcakroṣṭrībhyām pañcakroṣṭrībhyaḥ
Genitivepañcakroṣṭryāḥ pañcakroṣṭryoḥ pañcakroṣṭrīṇām
Locativepañcakroṣṭryām pañcakroṣṭryoḥ pañcakroṣṭrīṣu

Compound pañcakroṣṭri - pañcakroṣṭrī -

Adverb -pañcakroṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria