Declension table of ?pañcakroṣṭṛ

Deva

NeuterSingularDualPlural
Nominativepañcakroṣṭṛ pañcakroṣṭṛṇī pañcakroṣṭṝṇi
Vocativepañcakroṣṭṛ pañcakroṣṭṛṇī pañcakroṣṭṝṇi
Accusativepañcakroṣṭṛ pañcakroṣṭṛṇī pañcakroṣṭṝṇi
Instrumentalpañcakroṣṭṛṇā pañcakroṣṭṛbhyām pañcakroṣṭṛbhiḥ
Dativepañcakroṣṭṛṇe pañcakroṣṭṛbhyām pañcakroṣṭṛbhyaḥ
Ablativepañcakroṣṭṛṇaḥ pañcakroṣṭṛbhyām pañcakroṣṭṛbhyaḥ
Genitivepañcakroṣṭṛṇaḥ pañcakroṣṭṛṇoḥ pañcakroṣṭṝṇām
Locativepañcakroṣṭṛṇi pañcakroṣṭṛṇoḥ pañcakroṣṭṛṣu

Compound pañcakroṣṭṛ -

Adverb -pañcakroṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria