Declension table of ?pañcakroṣṭṛ

Deva

MasculineSingularDualPlural
Nominativepañcakroṣṭā pañcakroṣṭārau pañcakroṣṭāraḥ
Vocativepañcakroṣṭaḥ pañcakroṣṭārau pañcakroṣṭāraḥ
Accusativepañcakroṣṭāram pañcakroṣṭārau pañcakroṣṭṝn
Instrumentalpañcakroṣṭrā pañcakroṣṭṛbhyām pañcakroṣṭṛbhiḥ
Dativepañcakroṣṭre pañcakroṣṭṛbhyām pañcakroṣṭṛbhyaḥ
Ablativepañcakroṣṭuḥ pañcakroṣṭṛbhyām pañcakroṣṭṛbhyaḥ
Genitivepañcakroṣṭuḥ pañcakroṣṭroḥ pañcakroṣṭṝṇām
Locativepañcakroṣṭari pañcakroṣṭroḥ pañcakroṣṭṛṣu

Compound pañcakroṣṭṛ -

Adverb -pañcakroṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria