Declension table of ?pañcakramaṭippanī

Deva

FeminineSingularDualPlural
Nominativepañcakramaṭippanī pañcakramaṭippanyau pañcakramaṭippanyaḥ
Vocativepañcakramaṭippani pañcakramaṭippanyau pañcakramaṭippanyaḥ
Accusativepañcakramaṭippanīm pañcakramaṭippanyau pañcakramaṭippanīḥ
Instrumentalpañcakramaṭippanyā pañcakramaṭippanībhyām pañcakramaṭippanībhiḥ
Dativepañcakramaṭippanyai pañcakramaṭippanībhyām pañcakramaṭippanībhyaḥ
Ablativepañcakramaṭippanyāḥ pañcakramaṭippanībhyām pañcakramaṭippanībhyaḥ
Genitivepañcakramaṭippanyāḥ pañcakramaṭippanyoḥ pañcakramaṭippanīnām
Locativepañcakramaṭippanyām pañcakramaṭippanyoḥ pañcakramaṭippanīṣu

Compound pañcakramaṭippani - pañcakramaṭippanī -

Adverb -pañcakramaṭippani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria