Declension table of ?pañcakośaviveka

Deva

MasculineSingularDualPlural
Nominativepañcakośavivekaḥ pañcakośavivekau pañcakośavivekāḥ
Vocativepañcakośaviveka pañcakośavivekau pañcakośavivekāḥ
Accusativepañcakośavivekam pañcakośavivekau pañcakośavivekān
Instrumentalpañcakośavivekena pañcakośavivekābhyām pañcakośavivekaiḥ pañcakośavivekebhiḥ
Dativepañcakośavivekāya pañcakośavivekābhyām pañcakośavivekebhyaḥ
Ablativepañcakośavivekāt pañcakośavivekābhyām pañcakośavivekebhyaḥ
Genitivepañcakośavivekasya pañcakośavivekayoḥ pañcakośavivekānām
Locativepañcakośaviveke pañcakośavivekayoḥ pañcakośavivekeṣu

Compound pañcakośaviveka -

Adverb -pañcakośavivekam -pañcakośavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria