Declension table of ?pañcakośasannyāsācāra

Deva

MasculineSingularDualPlural
Nominativepañcakośasannyāsācāraḥ pañcakośasannyāsācārau pañcakośasannyāsācārāḥ
Vocativepañcakośasannyāsācāra pañcakośasannyāsācārau pañcakośasannyāsācārāḥ
Accusativepañcakośasannyāsācāram pañcakośasannyāsācārau pañcakośasannyāsācārān
Instrumentalpañcakośasannyāsācāreṇa pañcakośasannyāsācārābhyām pañcakośasannyāsācāraiḥ pañcakośasannyāsācārebhiḥ
Dativepañcakośasannyāsācārāya pañcakośasannyāsācārābhyām pañcakośasannyāsācārebhyaḥ
Ablativepañcakośasannyāsācārāt pañcakośasannyāsācārābhyām pañcakośasannyāsācārebhyaḥ
Genitivepañcakośasannyāsācārasya pañcakośasannyāsācārayoḥ pañcakośasannyāsācārāṇām
Locativepañcakośasannyāsācāre pañcakośasannyāsācārayoḥ pañcakośasannyāsācāreṣu

Compound pañcakośasannyāsācāra -

Adverb -pañcakośasannyāsācāram -pañcakośasannyāsācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria