Declension table of ?pañcakoṇa

Deva

MasculineSingularDualPlural
Nominativepañcakoṇaḥ pañcakoṇau pañcakoṇāḥ
Vocativepañcakoṇa pañcakoṇau pañcakoṇāḥ
Accusativepañcakoṇam pañcakoṇau pañcakoṇān
Instrumentalpañcakoṇena pañcakoṇābhyām pañcakoṇaiḥ pañcakoṇebhiḥ
Dativepañcakoṇāya pañcakoṇābhyām pañcakoṇebhyaḥ
Ablativepañcakoṇāt pañcakoṇābhyām pañcakoṇebhyaḥ
Genitivepañcakoṇasya pañcakoṇayoḥ pañcakoṇānām
Locativepañcakoṇe pañcakoṇayoḥ pañcakoṇeṣu

Compound pañcakoṇa -

Adverb -pañcakoṇam -pañcakoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria