Declension table of ?pañcakhaṭvī

Deva

FeminineSingularDualPlural
Nominativepañcakhaṭvī pañcakhaṭvyau pañcakhaṭvyaḥ
Vocativepañcakhaṭvi pañcakhaṭvyau pañcakhaṭvyaḥ
Accusativepañcakhaṭvīm pañcakhaṭvyau pañcakhaṭvīḥ
Instrumentalpañcakhaṭvyā pañcakhaṭvībhyām pañcakhaṭvībhiḥ
Dativepañcakhaṭvyai pañcakhaṭvībhyām pañcakhaṭvībhyaḥ
Ablativepañcakhaṭvyāḥ pañcakhaṭvībhyām pañcakhaṭvībhyaḥ
Genitivepañcakhaṭvyāḥ pañcakhaṭvyoḥ pañcakhaṭvīnām
Locativepañcakhaṭvyām pañcakhaṭvyoḥ pañcakhaṭvīṣu

Compound pañcakhaṭvi - pañcakhaṭvī -

Adverb -pañcakhaṭvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria