Declension table of ?pañcakhaṭva

Deva

NeuterSingularDualPlural
Nominativepañcakhaṭvam pañcakhaṭve pañcakhaṭvāni
Vocativepañcakhaṭva pañcakhaṭve pañcakhaṭvāni
Accusativepañcakhaṭvam pañcakhaṭve pañcakhaṭvāni
Instrumentalpañcakhaṭvena pañcakhaṭvābhyām pañcakhaṭvaiḥ
Dativepañcakhaṭvāya pañcakhaṭvābhyām pañcakhaṭvebhyaḥ
Ablativepañcakhaṭvāt pañcakhaṭvābhyām pañcakhaṭvebhyaḥ
Genitivepañcakhaṭvasya pañcakhaṭvayoḥ pañcakhaṭvānām
Locativepañcakhaṭve pañcakhaṭvayoḥ pañcakhaṭveṣu

Compound pañcakhaṭva -

Adverb -pañcakhaṭvam -pañcakhaṭvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria