Declension table of ?pañcakaśata

Deva

NeuterSingularDualPlural
Nominativepañcakaśatam pañcakaśate pañcakaśatāni
Vocativepañcakaśata pañcakaśate pañcakaśatāni
Accusativepañcakaśatam pañcakaśate pañcakaśatāni
Instrumentalpañcakaśatena pañcakaśatābhyām pañcakaśataiḥ
Dativepañcakaśatāya pañcakaśatābhyām pañcakaśatebhyaḥ
Ablativepañcakaśatāt pañcakaśatābhyām pañcakaśatebhyaḥ
Genitivepañcakaśatasya pañcakaśatayoḥ pañcakaśatānām
Locativepañcakaśate pañcakaśatayoḥ pañcakaśateṣu

Compound pañcakaśata -

Adverb -pañcakaśatam -pañcakaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria