Declension table of ?pañcakavidhāna

Deva

NeuterSingularDualPlural
Nominativepañcakavidhānam pañcakavidhāne pañcakavidhānāni
Vocativepañcakavidhāna pañcakavidhāne pañcakavidhānāni
Accusativepañcakavidhānam pañcakavidhāne pañcakavidhānāni
Instrumentalpañcakavidhānena pañcakavidhānābhyām pañcakavidhānaiḥ
Dativepañcakavidhānāya pañcakavidhānābhyām pañcakavidhānebhyaḥ
Ablativepañcakavidhānāt pañcakavidhānābhyām pañcakavidhānebhyaḥ
Genitivepañcakavidhānasya pañcakavidhānayoḥ pañcakavidhānānām
Locativepañcakavidhāne pañcakavidhānayoḥ pañcakavidhāneṣu

Compound pañcakavidhāna -

Adverb -pañcakavidhānam -pañcakavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria