Declension table of ?pañcakarpaṭa

Deva

MasculineSingularDualPlural
Nominativepañcakarpaṭaḥ pañcakarpaṭau pañcakarpaṭāḥ
Vocativepañcakarpaṭa pañcakarpaṭau pañcakarpaṭāḥ
Accusativepañcakarpaṭam pañcakarpaṭau pañcakarpaṭān
Instrumentalpañcakarpaṭena pañcakarpaṭābhyām pañcakarpaṭaiḥ pañcakarpaṭebhiḥ
Dativepañcakarpaṭāya pañcakarpaṭābhyām pañcakarpaṭebhyaḥ
Ablativepañcakarpaṭāt pañcakarpaṭābhyām pañcakarpaṭebhyaḥ
Genitivepañcakarpaṭasya pañcakarpaṭayoḥ pañcakarpaṭānām
Locativepañcakarpaṭe pañcakarpaṭayoḥ pañcakarpaṭeṣu

Compound pañcakarpaṭa -

Adverb -pañcakarpaṭam -pañcakarpaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria