Declension table of ?pañcakarma

Deva

NeuterSingularDualPlural
Nominativepañcakarmam pañcakarme pañcakarmāṇi
Vocativepañcakarma pañcakarme pañcakarmāṇi
Accusativepañcakarmam pañcakarme pañcakarmāṇi
Instrumentalpañcakarmeṇa pañcakarmābhyām pañcakarmaiḥ
Dativepañcakarmāya pañcakarmābhyām pañcakarmebhyaḥ
Ablativepañcakarmāt pañcakarmābhyām pañcakarmebhyaḥ
Genitivepañcakarmasya pañcakarmayoḥ pañcakarmāṇām
Locativepañcakarme pañcakarmayoḥ pañcakarmeṣu

Compound pañcakarma -

Adverb -pañcakarmam -pañcakarmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria