Declension table of ?pañcakarṇā

Deva

FeminineSingularDualPlural
Nominativepañcakarṇā pañcakarṇe pañcakarṇāḥ
Vocativepañcakarṇe pañcakarṇe pañcakarṇāḥ
Accusativepañcakarṇām pañcakarṇe pañcakarṇāḥ
Instrumentalpañcakarṇayā pañcakarṇābhyām pañcakarṇābhiḥ
Dativepañcakarṇāyai pañcakarṇābhyām pañcakarṇābhyaḥ
Ablativepañcakarṇāyāḥ pañcakarṇābhyām pañcakarṇābhyaḥ
Genitivepañcakarṇāyāḥ pañcakarṇayoḥ pañcakarṇānām
Locativepañcakarṇāyām pañcakarṇayoḥ pañcakarṇāsu

Adverb -pañcakarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria