Declension table of ?pañcakarṇa

Deva

MasculineSingularDualPlural
Nominativepañcakarṇaḥ pañcakarṇau pañcakarṇāḥ
Vocativepañcakarṇa pañcakarṇau pañcakarṇāḥ
Accusativepañcakarṇam pañcakarṇau pañcakarṇān
Instrumentalpañcakarṇena pañcakarṇābhyām pañcakarṇaiḥ pañcakarṇebhiḥ
Dativepañcakarṇāya pañcakarṇābhyām pañcakarṇebhyaḥ
Ablativepañcakarṇāt pañcakarṇābhyām pañcakarṇebhyaḥ
Genitivepañcakarṇasya pañcakarṇayoḥ pañcakarṇānām
Locativepañcakarṇe pañcakarṇayoḥ pañcakarṇeṣu

Compound pañcakarṇa -

Adverb -pañcakarṇam -pañcakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria