Declension table of ?pañcakamāsika

Deva

NeuterSingularDualPlural
Nominativepañcakamāsikam pañcakamāsike pañcakamāsikāni
Vocativepañcakamāsika pañcakamāsike pañcakamāsikāni
Accusativepañcakamāsikam pañcakamāsike pañcakamāsikāni
Instrumentalpañcakamāsikena pañcakamāsikābhyām pañcakamāsikaiḥ
Dativepañcakamāsikāya pañcakamāsikābhyām pañcakamāsikebhyaḥ
Ablativepañcakamāsikāt pañcakamāsikābhyām pañcakamāsikebhyaḥ
Genitivepañcakamāsikasya pañcakamāsikayoḥ pañcakamāsikānām
Locativepañcakamāsike pañcakamāsikayoḥ pañcakamāsikeṣu

Compound pañcakamāsika -

Adverb -pañcakamāsikam -pañcakamāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria