Declension table of ?pañcakamālā

Deva

FeminineSingularDualPlural
Nominativepañcakamālā pañcakamāle pañcakamālāḥ
Vocativepañcakamāle pañcakamāle pañcakamālāḥ
Accusativepañcakamālām pañcakamāle pañcakamālāḥ
Instrumentalpañcakamālayā pañcakamālābhyām pañcakamālābhiḥ
Dativepañcakamālāyai pañcakamālābhyām pañcakamālābhyaḥ
Ablativepañcakamālāyāḥ pañcakamālābhyām pañcakamālābhyaḥ
Genitivepañcakamālāyāḥ pañcakamālayoḥ pañcakamālānām
Locativepañcakamālāyām pañcakamālayoḥ pañcakamālāsu

Adverb -pañcakamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria