Declension table of ?pañcakalyāṇaka

Deva

MasculineSingularDualPlural
Nominativepañcakalyāṇakaḥ pañcakalyāṇakau pañcakalyāṇakāḥ
Vocativepañcakalyāṇaka pañcakalyāṇakau pañcakalyāṇakāḥ
Accusativepañcakalyāṇakam pañcakalyāṇakau pañcakalyāṇakān
Instrumentalpañcakalyāṇakena pañcakalyāṇakābhyām pañcakalyāṇakaiḥ pañcakalyāṇakebhiḥ
Dativepañcakalyāṇakāya pañcakalyāṇakābhyām pañcakalyāṇakebhyaḥ
Ablativepañcakalyāṇakāt pañcakalyāṇakābhyām pañcakalyāṇakebhyaḥ
Genitivepañcakalyāṇakasya pañcakalyāṇakayoḥ pañcakalyāṇakānām
Locativepañcakalyāṇake pañcakalyāṇakayoḥ pañcakalyāṇakeṣu

Compound pañcakalyāṇaka -

Adverb -pañcakalyāṇakam -pañcakalyāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria