Declension table of ?pañcakalpī

Deva

FeminineSingularDualPlural
Nominativepañcakalpī pañcakalpyau pañcakalpyaḥ
Vocativepañcakalpi pañcakalpyau pañcakalpyaḥ
Accusativepañcakalpīm pañcakalpyau pañcakalpīḥ
Instrumentalpañcakalpyā pañcakalpībhyām pañcakalpībhiḥ
Dativepañcakalpyai pañcakalpībhyām pañcakalpībhyaḥ
Ablativepañcakalpyāḥ pañcakalpībhyām pañcakalpībhyaḥ
Genitivepañcakalpyāḥ pañcakalpyoḥ pañcakalpīnām
Locativepañcakalpyām pañcakalpyoḥ pañcakalpīṣu

Compound pañcakalpi - pañcakalpī -

Adverb -pañcakalpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria