Declension table of ?pañcakāvalī

Deva

FeminineSingularDualPlural
Nominativepañcakāvalī pañcakāvalyau pañcakāvalyaḥ
Vocativepañcakāvali pañcakāvalyau pañcakāvalyaḥ
Accusativepañcakāvalīm pañcakāvalyau pañcakāvalīḥ
Instrumentalpañcakāvalyā pañcakāvalībhyām pañcakāvalībhiḥ
Dativepañcakāvalyai pañcakāvalībhyām pañcakāvalībhyaḥ
Ablativepañcakāvalyāḥ pañcakāvalībhyām pañcakāvalībhyaḥ
Genitivepañcakāvalyāḥ pañcakāvalyoḥ pañcakāvalīnām
Locativepañcakāvalyām pañcakāvalyoḥ pañcakāvalīṣu

Compound pañcakāvali - pañcakāvalī -

Adverb -pañcakāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria