Declension table of ?pañcakārukī

Deva

FeminineSingularDualPlural
Nominativepañcakārukī pañcakārukyau pañcakārukyaḥ
Vocativepañcakāruki pañcakārukyau pañcakārukyaḥ
Accusativepañcakārukīm pañcakārukyau pañcakārukīḥ
Instrumentalpañcakārukyā pañcakārukībhyām pañcakārukībhiḥ
Dativepañcakārukyai pañcakārukībhyām pañcakārukībhyaḥ
Ablativepañcakārukyāḥ pañcakārukībhyām pañcakārukībhyaḥ
Genitivepañcakārukyāḥ pañcakārukyoḥ pañcakārukīṇām
Locativepañcakārukyām pañcakārukyoḥ pañcakārukīṣu

Compound pañcakāruki - pañcakārukī -

Adverb -pañcakāruki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria