Declension table of ?pañcakāpitthā

Deva

FeminineSingularDualPlural
Nominativepañcakāpitthā pañcakāpitthe pañcakāpitthāḥ
Vocativepañcakāpitthe pañcakāpitthe pañcakāpitthāḥ
Accusativepañcakāpitthām pañcakāpitthe pañcakāpitthāḥ
Instrumentalpañcakāpitthayā pañcakāpitthābhyām pañcakāpitthābhiḥ
Dativepañcakāpitthāyai pañcakāpitthābhyām pañcakāpitthābhyaḥ
Ablativepañcakāpitthāyāḥ pañcakāpitthābhyām pañcakāpitthābhyaḥ
Genitivepañcakāpitthāyāḥ pañcakāpitthayoḥ pañcakāpitthānām
Locativepañcakāpitthāyām pañcakāpitthayoḥ pañcakāpitthāsu

Adverb -pañcakāpittham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria