Declension table of ?pañcakālapaddhati

Deva

FeminineSingularDualPlural
Nominativepañcakālapaddhatiḥ pañcakālapaddhatī pañcakālapaddhatayaḥ
Vocativepañcakālapaddhate pañcakālapaddhatī pañcakālapaddhatayaḥ
Accusativepañcakālapaddhatim pañcakālapaddhatī pañcakālapaddhatīḥ
Instrumentalpañcakālapaddhatyā pañcakālapaddhatibhyām pañcakālapaddhatibhiḥ
Dativepañcakālapaddhatyai pañcakālapaddhataye pañcakālapaddhatibhyām pañcakālapaddhatibhyaḥ
Ablativepañcakālapaddhatyāḥ pañcakālapaddhateḥ pañcakālapaddhatibhyām pañcakālapaddhatibhyaḥ
Genitivepañcakālapaddhatyāḥ pañcakālapaddhateḥ pañcakālapaddhatyoḥ pañcakālapaddhatīnām
Locativepañcakālapaddhatyām pañcakālapaddhatau pañcakālapaddhatyoḥ pañcakālapaddhatiṣu

Compound pañcakālapaddhati -

Adverb -pañcakālapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria