Declension table of ?pañcakāṭhakaprayogavṛtti

Deva

FeminineSingularDualPlural
Nominativepañcakāṭhakaprayogavṛttiḥ pañcakāṭhakaprayogavṛttī pañcakāṭhakaprayogavṛttayaḥ
Vocativepañcakāṭhakaprayogavṛtte pañcakāṭhakaprayogavṛttī pañcakāṭhakaprayogavṛttayaḥ
Accusativepañcakāṭhakaprayogavṛttim pañcakāṭhakaprayogavṛttī pañcakāṭhakaprayogavṛttīḥ
Instrumentalpañcakāṭhakaprayogavṛttyā pañcakāṭhakaprayogavṛttibhyām pañcakāṭhakaprayogavṛttibhiḥ
Dativepañcakāṭhakaprayogavṛttyai pañcakāṭhakaprayogavṛttaye pañcakāṭhakaprayogavṛttibhyām pañcakāṭhakaprayogavṛttibhyaḥ
Ablativepañcakāṭhakaprayogavṛttyāḥ pañcakāṭhakaprayogavṛtteḥ pañcakāṭhakaprayogavṛttibhyām pañcakāṭhakaprayogavṛttibhyaḥ
Genitivepañcakāṭhakaprayogavṛttyāḥ pañcakāṭhakaprayogavṛtteḥ pañcakāṭhakaprayogavṛttyoḥ pañcakāṭhakaprayogavṛttīnām
Locativepañcakāṭhakaprayogavṛttyām pañcakāṭhakaprayogavṛttau pañcakāṭhakaprayogavṛttyoḥ pañcakāṭhakaprayogavṛttiṣu

Compound pañcakāṭhakaprayogavṛtti -

Adverb -pañcakāṭhakaprayogavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria