Declension table of ?pañcakā

Deva

FeminineSingularDualPlural
Nominativepañcakā pañcake pañcakāḥ
Vocativepañcake pañcake pañcakāḥ
Accusativepañcakām pañcake pañcakāḥ
Instrumentalpañcakayā pañcakābhyām pañcakābhiḥ
Dativepañcakāyai pañcakābhyām pañcakābhyaḥ
Ablativepañcakāyāḥ pañcakābhyām pañcakābhyaḥ
Genitivepañcakāyāḥ pañcakayoḥ pañcakānām
Locativepañcakāyām pañcakayoḥ pañcakāsu

Adverb -pañcakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria