Declension table of ?pañcakaṣāyotthā

Deva

FeminineSingularDualPlural
Nominativepañcakaṣāyotthā pañcakaṣāyotthe pañcakaṣāyotthāḥ
Vocativepañcakaṣāyotthe pañcakaṣāyotthe pañcakaṣāyotthāḥ
Accusativepañcakaṣāyotthām pañcakaṣāyotthe pañcakaṣāyotthāḥ
Instrumentalpañcakaṣāyotthayā pañcakaṣāyotthābhyām pañcakaṣāyotthābhiḥ
Dativepañcakaṣāyotthāyai pañcakaṣāyotthābhyām pañcakaṣāyotthābhyaḥ
Ablativepañcakaṣāyotthāyāḥ pañcakaṣāyotthābhyām pañcakaṣāyotthābhyaḥ
Genitivepañcakaṣāyotthāyāḥ pañcakaṣāyotthayoḥ pañcakaṣāyotthānām
Locativepañcakaṣāyotthāyām pañcakaṣāyotthayoḥ pañcakaṣāyotthāsu

Adverb -pañcakaṣāyottham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria