Declension table of ?pañcakaṣāya

Deva

MasculineSingularDualPlural
Nominativepañcakaṣāyaḥ pañcakaṣāyau pañcakaṣāyāḥ
Vocativepañcakaṣāya pañcakaṣāyau pañcakaṣāyāḥ
Accusativepañcakaṣāyam pañcakaṣāyau pañcakaṣāyān
Instrumentalpañcakaṣāyeṇa pañcakaṣāyābhyām pañcakaṣāyaiḥ pañcakaṣāyebhiḥ
Dativepañcakaṣāyāya pañcakaṣāyābhyām pañcakaṣāyebhyaḥ
Ablativepañcakaṣāyāt pañcakaṣāyābhyām pañcakaṣāyebhyaḥ
Genitivepañcakaṣāyasya pañcakaṣāyayoḥ pañcakaṣāyāṇām
Locativepañcakaṣāye pañcakaṣāyayoḥ pañcakaṣāyeṣu

Compound pañcakaṣāya -

Adverb -pañcakaṣāyam -pañcakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria