Declension table of ?pañcakṣāra

Deva

NeuterSingularDualPlural
Nominativepañcakṣāram pañcakṣāre pañcakṣārāṇi
Vocativepañcakṣāra pañcakṣāre pañcakṣārāṇi
Accusativepañcakṣāram pañcakṣāre pañcakṣārāṇi
Instrumentalpañcakṣāreṇa pañcakṣārābhyām pañcakṣāraiḥ
Dativepañcakṣārāya pañcakṣārābhyām pañcakṣārebhyaḥ
Ablativepañcakṣārāt pañcakṣārābhyām pañcakṣārebhyaḥ
Genitivepañcakṣārasya pañcakṣārayoḥ pañcakṣārāṇām
Locativepañcakṣāre pañcakṣārayoḥ pañcakṣāreṣu

Compound pañcakṣāra -

Adverb -pañcakṣāram -pañcakṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria