Declension table of pañcakṛtya

Deva

NeuterSingularDualPlural
Nominativepañcakṛtyam pañcakṛtye pañcakṛtyāni
Vocativepañcakṛtya pañcakṛtye pañcakṛtyāni
Accusativepañcakṛtyam pañcakṛtye pañcakṛtyāni
Instrumentalpañcakṛtyena pañcakṛtyābhyām pañcakṛtyaiḥ
Dativepañcakṛtyāya pañcakṛtyābhyām pañcakṛtyebhyaḥ
Ablativepañcakṛtyāt pañcakṛtyābhyām pañcakṛtyebhyaḥ
Genitivepañcakṛtyasya pañcakṛtyayoḥ pañcakṛtyānām
Locativepañcakṛtye pañcakṛtyayoḥ pañcakṛtyeṣu

Compound pañcakṛtya -

Adverb -pañcakṛtyam -pañcakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria