Declension table of pañcakṛtya

Deva

MasculineSingularDualPlural
Nominativepañcakṛtyaḥ pañcakṛtyau pañcakṛtyāḥ
Vocativepañcakṛtya pañcakṛtyau pañcakṛtyāḥ
Accusativepañcakṛtyam pañcakṛtyau pañcakṛtyān
Instrumentalpañcakṛtyena pañcakṛtyābhyām pañcakṛtyaiḥ pañcakṛtyebhiḥ
Dativepañcakṛtyāya pañcakṛtyābhyām pañcakṛtyebhyaḥ
Ablativepañcakṛtyāt pañcakṛtyābhyām pañcakṛtyebhyaḥ
Genitivepañcakṛtyasya pañcakṛtyayoḥ pañcakṛtyānām
Locativepañcakṛtye pañcakṛtyayoḥ pañcakṛtyeṣu

Compound pañcakṛtya -

Adverb -pañcakṛtyam -pañcakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria