Declension table of ?pañcakṛṣṇalakā

Deva

FeminineSingularDualPlural
Nominativepañcakṛṣṇalakā pañcakṛṣṇalake pañcakṛṣṇalakāḥ
Vocativepañcakṛṣṇalake pañcakṛṣṇalake pañcakṛṣṇalakāḥ
Accusativepañcakṛṣṇalakām pañcakṛṣṇalake pañcakṛṣṇalakāḥ
Instrumentalpañcakṛṣṇalakayā pañcakṛṣṇalakābhyām pañcakṛṣṇalakābhiḥ
Dativepañcakṛṣṇalakāyai pañcakṛṣṇalakābhyām pañcakṛṣṇalakābhyaḥ
Ablativepañcakṛṣṇalakāyāḥ pañcakṛṣṇalakābhyām pañcakṛṣṇalakābhyaḥ
Genitivepañcakṛṣṇalakāyāḥ pañcakṛṣṇalakayoḥ pañcakṛṣṇalakānām
Locativepañcakṛṣṇalakāyām pañcakṛṣṇalakayoḥ pañcakṛṣṇalakāsu

Adverb -pañcakṛṣṇalakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria