Declension table of ?pañcajanīna

Deva

MasculineSingularDualPlural
Nominativepañcajanīnaḥ pañcajanīnau pañcajanīnāḥ
Vocativepañcajanīna pañcajanīnau pañcajanīnāḥ
Accusativepañcajanīnam pañcajanīnau pañcajanīnān
Instrumentalpañcajanīnena pañcajanīnābhyām pañcajanīnaiḥ pañcajanīnebhiḥ
Dativepañcajanīnāya pañcajanīnābhyām pañcajanīnebhyaḥ
Ablativepañcajanīnāt pañcajanīnābhyām pañcajanīnebhyaḥ
Genitivepañcajanīnasya pañcajanīnayoḥ pañcajanīnānām
Locativepañcajanīne pañcajanīnayoḥ pañcajanīneṣu

Compound pañcajanīna -

Adverb -pañcajanīnam -pañcajanīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria