Declension table of ?pañcahradatīrtha

Deva

NeuterSingularDualPlural
Nominativepañcahradatīrtham pañcahradatīrthe pañcahradatīrthāni
Vocativepañcahradatīrtha pañcahradatīrthe pañcahradatīrthāni
Accusativepañcahradatīrtham pañcahradatīrthe pañcahradatīrthāni
Instrumentalpañcahradatīrthena pañcahradatīrthābhyām pañcahradatīrthaiḥ
Dativepañcahradatīrthāya pañcahradatīrthābhyām pañcahradatīrthebhyaḥ
Ablativepañcahradatīrthāt pañcahradatīrthābhyām pañcahradatīrthebhyaḥ
Genitivepañcahradatīrthasya pañcahradatīrthayoḥ pañcahradatīrthānām
Locativepañcahradatīrthe pañcahradatīrthayoḥ pañcahradatīrtheṣu

Compound pañcahradatīrtha -

Adverb -pañcahradatīrtham -pañcahradatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria