Declension table of pañcahotṛ

Deva

NeuterSingularDualPlural
Nominativepañcahotṛ pañcahotṛṇī pañcahotṝṇi
Vocativepañcahotṛ pañcahotṛṇī pañcahotṝṇi
Accusativepañcahotṛ pañcahotṛṇī pañcahotṝṇi
Instrumentalpañcahotṛṇā pañcahotṛbhyām pañcahotṛbhiḥ
Dativepañcahotṛṇe pañcahotṛbhyām pañcahotṛbhyaḥ
Ablativepañcahotṛṇaḥ pañcahotṛbhyām pañcahotṛbhyaḥ
Genitivepañcahotṛṇaḥ pañcahotṛṇoḥ pañcahotṝṇām
Locativepañcahotṛṇi pañcahotṛṇoḥ pañcahotṛṣu

Compound pañcahotṛ -

Adverb -pañcahotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria