Declension table of pañcahotṛ

Deva

MasculineSingularDualPlural
Nominativepañcahotā pañcahotārau pañcahotāraḥ
Vocativepañcahotaḥ pañcahotārau pañcahotāraḥ
Accusativepañcahotāram pañcahotārau pañcahotṝn
Instrumentalpañcahotrā pañcahotṛbhyām pañcahotṛbhiḥ
Dativepañcahotre pañcahotṛbhyām pañcahotṛbhyaḥ
Ablativepañcahotuḥ pañcahotṛbhyām pañcahotṛbhyaḥ
Genitivepañcahotuḥ pañcahotroḥ pañcahotṝṇām
Locativepañcahotari pañcahotroḥ pañcahotṛṣu

Compound pañcahotṛ -

Adverb -pañcahotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria