Declension table of ?pañcahāyanā

Deva

FeminineSingularDualPlural
Nominativepañcahāyanā pañcahāyane pañcahāyanāḥ
Vocativepañcahāyane pañcahāyane pañcahāyanāḥ
Accusativepañcahāyanām pañcahāyane pañcahāyanāḥ
Instrumentalpañcahāyanayā pañcahāyanābhyām pañcahāyanābhiḥ
Dativepañcahāyanāyai pañcahāyanābhyām pañcahāyanābhyaḥ
Ablativepañcahāyanāyāḥ pañcahāyanābhyām pañcahāyanābhyaḥ
Genitivepañcahāyanāyāḥ pañcahāyanayoḥ pañcahāyanānām
Locativepañcahāyanāyām pañcahāyanayoḥ pañcahāyanāsu

Adverb -pañcahāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria